A 979-12 Guhyeśvaryaṣṭaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 979/12
Title: Guhyeśvaryaṣṭaka
Dimensions: 15.3 x 6.5 cm x 7 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Stotra
Date: NS 826
Acc No.: NAK 8/1486
Remarks:


Reel No. A 979-12

MTM Inventory No.: 43130

Title Guhyeśvaryaṣṭaka

Remarks This is the first part of a MTM which also contains the texts Komatiyā mahādevayā putikā jyāyayā lyākha and Varuṇastutipāṭhaṭippaṇī.

The Guhyeśvaryaṣṭaka is assigned to the Himavatkhaṇḍa of Skandapurāṇa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 15.3 x 06.5 cm

Folios 9

Lines per Folio 5, 6

Place of Deposit NAK

Accession No. 1/1696-1486

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ oṁ namo guhyeśvaryyai ||

yogina ūcu ||

oṁ bhava brahmavandyāṃ bhavadbhū(2)tanandāṃ

bhaveśādibhiḥ pūjitaṃ bhavyarūpāṃ |

svakīyaiḥ pra(3)bhābhillasad bhīmadehāṃ

bhaveśīṃ bhavānīṃ subhadrāṃ bhajehaṃ || (4) 1 ||

mahākālarātrisvarūpākṛśāṅgīṃ svaguhyākhya

kṛṣṇā (5) karālā bhavaktrāṃ |

prakāsyābhakāmīṃ kumārāpi kāryyāṃ (b1)

bhaje bhadrakālī makārādirūpāṃ || 2 || (exp. 1t2-b1)

End

paṭheṭ bhaktiyuktaḥ śi(exp.3b5)vāgre śivān sā sadā

dharmakomān manovāṃchitārthaṃ |

prabhutvaṃ ca muktiṃ ja(exp.4t1)yaṃ

sarvvasiddhi labhen nātra kāryyaṃ vicārotradhīraḥ || 11 || (exp. 3b5-4t1)

Colophon

iti(exp. 5t2) śrīskandapurāṇe himavatkhaṃḍe śrīguhyeśvaryyāṣṭakaṃ samāpta ||

Microfilm Details

Reel No. A 979/12a

Date of Filming 30-01-1985

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 1–3.

Catalogued by KT/RS

Date 13-12-2004

Bibliography